Tulasi Vanam
This entry is part 1 of 4 in the series Bhagavan's Name & Form (Sanskrit IAST)

Nāmarūpaviṣaye

Bhagavantaṃ pūjayāma brahmaṇā nirguṇanirākārarūpeṇa īśvarena saguṇasākārarūpeṇa vā iti prāyaḥ pṛcchanti janāḥ.

Yadā jāgṛmaḥ tadā vayaṃ kim. Nirguṇanirākārarūpe saguṇasākārarūpe vā. Vayaṃ asmākaṃ śarīrāṇi smaḥ. Ahamasmi mamāsti ca iti jīvaḥ manyate. Ataḥ sarve jīvāḥ saguṇasākārāḥ santi.

Antaḥkaraṇaṃ prāṇaṃ ca sūkṣmaśarīraṃ saguṇanirākārūpe santi.

Svapneṣu vayaṃ kālpanikaśarīraṃ prāpnumaḥ. Asmākaṃ ghoranidrāyāṃ vayaṃ saguṇaiḥ kintu nirākārāḥ.

Yadi śarīrāḥ atyakṣyāma tarhi nirguṇanirakārāḥ abhaviṣyata.

Śarīraṃ vastramasti. Yathā sarvavastraṃ tyaktvā nagnāḥ smaḥ tathā śarīraṃ tyaktvā nirguṇanirākārāḥ smaḥ.

Yadā vayaṃ svasya viṣaye saguṇasākāraḥ saguṇanirākāraḥ ca nirguṇanirākāraḥ iti vaktuṃ śaknumaḥ tadā bhagavatāpi etaiḥ trividhaiḥ varṇayituṃ śakyate .

Bhari locana biloki avadhesā taba sunihaüm̐ nirguna upadesā dohā iti rāmacaritamānasāt. Arthāt tulasīdāsaḥ ayodhyāṃ prathamaṃ dṛṣṭvā eva nirguṇaviṣaye śrotumicchati.

Yadi vayaṃ saguṇasakārabhagavānasya bhajanaṃ niścayena pūrṇaśraddhayā ca pūjayāmaḥ tarhi manaḥ tāṃ balaṃ ūrjāṃ ca vikasayati āntaryāmīṃ vā saguṇanirākāraṃ bhagavantaṃ vā kendrīkriyate . atha yadā vayaṃ saguṇanirākāraparamātmāyāḥ upāsanaṃ kurmaḥ tadā ādhyātmikavikāsadṛṣṭyā paripakvatāṃ prāpya nirguṇanirākāre manaḥ vilītuṃ samarthāḥ bhavema .

Udahāraṇāt hanumān cālīsāyāḥ uccaiḥ japan manaḥ ekāgraṃ bhavati. Mānasikarūpeṇa tasya japaṃ kurvantaḥ asmākaṃ manaḥ ekāgraṃ kartuṃ prayatnānām āvaśyakatā vartate. Tathā ca bāhyapūjā asmākaṃ adhikārānusāraṃ bhagavantasya mūrteḥ vā pratibimbeṣu kriyate . etena śanaiḥ śanaiḥ asmākaṃ iṣṭadevatāyāṃ pratyakṣatayā manaḥ kendrīkṛtya dhyānaṃ kartuṃ sāmarthyaṃ sāmarthyaṃ ca prāpyate.

Jale pathivyāṃ cākāśe vidyutrūpeṇa ūrjāḥ asti . tathāpi nirguṇanirākāraḥ. Na paśyāmaḥ anubhūyate vā. Māikrophona-vyajana-ādi-mādhyamena yā vidyut-kāryaṃ kurvatī asti sā saguṇa-nirākārarūpeṇa bhavati. Asmābhiḥ tat anubhūyate kintu na paśyāmaḥ. Anubhūya draṣṭuṃ ca śaknumaḥ. Ākāśe kandaḥ vidyut vā prakāśaḥ saguṇasākāraḥ iti vaktuṃ śakyate.

Saguṇasākārasya samarthanaṃ gṛhītvā vayaṃ saguṇanirākāraṃ prāpnumaḥ. Tataḥ paraṃ saguṇanirākārasya āśrayaṃ gṛhītvā nirguṇanirākāraṃ prāpnumaḥ . nirguṇanirākārasāhāyyena vayaṃ ātmabrahmatattvajñānaṃ ekatvena parijñāpya muktiṃ prāptuṃ śaknumaḥ

Prathamaṃ sopānaṃ pūrṇasamarpaṇena saguṇasakārā bhagavataḥ pūjāyāḥ ārambhaḥ .

Iti pūjyapādapurīśaṅkarācāryeṇa uktam.

Series NavigationPower of Bhagavan’s Name & Form (Sanskrit IAST) >>

Author

Receive updates on our latest posts
icon