This entry is part 1 of 4 in the series Bhagavan's Name and Form (Sanskrit)

नामरूपविषये

भगवन्तं पूजयाम ब्रह्मणा निर्गुणनिराकाररूपेण ईश्वरेन सगुणसाकाररूपेण वा इति प्रायः पृच्छन्ति जनाः।

यदा जागृमः तदा वयं किम्। निर्गुणनिराकाररूपे सगुणसाकाररूपे वा। वयं अस्माकं शरीराणि स्मः। अहमस्मि ममास्ति च इति जीवः मन्यते। अतः सर्वे जीवाः सगुणसाकाराः सन्ति।

अन्तःकरणं प्राणं च सूक्ष्मशरीरं सगुणनिराकारूपे सन्ति।

स्वप्नेषु वयं काल्पनिकशरीरं प्राप्नुमः। अस्माकं घोरनिद्रायां वयं सगुणैः किन्तु निराकाराः।

यदि शरीराः अत्यक्ष्याम तर्हि निर्गुणनिरकाराः अभविष्यत।

शरीरं वस्त्रमस्ति। यथा सर्ववस्त्रं त्यक्त्वा नग्नाः स्मः तथा शरीरं त्यक्त्वा निर्गुणनिराकाराः स्मः।

यदा वयं स्वस्य विषये सगुणसाकारः सगुणनिराकारः च निर्गुणनिराकारः इति वक्तुं शक्नुमः तदा भगवतापि एतैः त्रिविधैः वर्णयितुं शक्यते।

भरि लोचन बिलोकि अवधेसा तब सुनिहउँ निर्गुन उपदेसा दोहा इति रामचरितमानसात्। अर्थात्‌ तुलसीदासः अयोध्यां प्रथमं दृष्ट्वा एव निर्गुणविषये श्रोतुमिच्छति।

यदि वयं सगुणसकारभगवानस्य भजनं निश्चयेन पूर्णश्रद्धया च पूजयामः तर्हि मनः तां बलं ऊर्जां च विकसयति आन्तर्यामीं वा सगुणनिराकारं भगवन्तं वा केन्द्रीक्रियते । अथ यदा वयं सगुणनिराकारपरमात्मायाः उपासनं कुर्मः तदा आध्यात्मिकविकासदृष्ट्या परिपक्वतां प्राप्य निर्गुणनिराकारे मनः विलीतुं समर्थाः भवेम ।

उदहारणात् हनुमान् चालीसायाः उच्चैः जपन् मनः एकाग्रं भवति। मानसिकरूपेण तस्य जपं कुर्वन्तः अस्माकं मनः एकाग्रं कर्तुं प्रयत्नानाम् आवश्यकता वर्तते। तथा च बाह्यपूजा अस्माकं अधिकारानुसारं भगवन्तस्य मूर्तेः वा प्रतिबिम्बेषु क्रियते । एतेन शनैः शनैः अस्माकं इष्टदेवतायां प्रत्यक्षतया मनः केन्द्रीकृत्य ध्यानं कर्तुं सामर्थ्यं सामर्थ्यं च प्राप्यते।

जले पथिव्यां चाकाशे विद्युत्रूपेण ऊर्जाः अस्ति । तथापि निर्गुणनिराकारः। न पश्यामः अनुभूयते वा। माइक्रोफोन-व्यजन-आदि-माध्यमेन या विद्युत्-कार्यं कुर्वती अस्ति सा सगुण-निराकाररूपेण भवति। अस्माभिः तत् अनुभूयते किन्तु न पश्यामः। अनुभूय द्रष्टुं च शक्नुमः। आकाशे कन्दः विद्युत् वा प्रकाशः सगुणसाकारः इति वक्तुं शक्यते।

सगुणसाकारस्य समर्थनं गृहीत्वा वयं सगुणनिराकारं प्राप्नुमः। ततः परं सगुणनिराकारस्य आश्रयं गृहीत्वा निर्गुणनिराकारं प्राप्नुमः । निर्गुणनिराकारसाहाय्येन वयं आत्मब्रह्मतत्त्वज्ञानं एकत्वेन परिज्ञाप्य मुक्तिं प्राप्तुं शक्नुमः।

प्रथमं सोपानं पूर्णसमर्पणेन सगुणसकारा भगवतः पूजायाः आरम्भः ।

इति पूज्यपादपुरीशङ्कराचार्येण उक्तम्।

Series NavigationPower of Bhagavan’s Name and Form (Sanskrit) >>

Author

 Subscribe to us! 
Please enter your email below to receive our monthly content.
 
Guru Purnima Special - We are excited to send you our special eBook this month, as a celebration of Guru Purnima. May it illuminate the lives of all readers with wisdom of Sanatana Dharma. 
icon