Tulasi Vanam
This entry is part 3 of 4 in the series Bhagavan's Name and Form (Sanskrit)

३३ कोटिदेवता

३३ कोटिदेवताः सन्ति इति जनाः मन्यन्ते। अस्माकं संशयानां शुद्ध्यर्थं अस्मिन् विषये पुरीशङ्कराचार्यः अवदत्। 

सच्चिदानन्दः एव भगवान्। भगवत्तत्त्वं सत् चित् आनन्दं च वेदेषु प्रकीर्तितम्। अयं संसारः शाश्वतः नास्ति। भगवान् तु परमं सत्यं। भगवान् शाश्वतः। जगत् अचेतनं किन्तु ईश्वरः चेतनः अस्ति । जगद् दुःखैः परिपूर्णम् अस्ति। ईश्वरः अनन्तसुखस्य स्रोतः अस्ति।
बृहदारण्यकोपनिषदे त्रयस्त्रिंशद्देवताः। संस्कृतस्य कोटि इति शब्दस्य अर्थद्वयम्। कोटि इति सङ्ख्यापि वर्गोऽपि च। उपनिषदे वर्गीकरणं अस्ति त्रित्रिंशत्प्रकारदेवतानां विषये। एते त्रयस्त्रिंशत् ततः पञ्च मुख्यदेवाः।

भगवता जगतः सृष्टिं प्रकटयति तदा पञ्चकर्माणि कार्याणि कर्तव्यानि भवन्ति । एतदर्थं स पञ्चरूपं सच्चिदानन्दं मूलरूपं प्रकटयति । एते पञ्च रूपाणि कर्माणि पूजकाः च।

पञ्च मुख्यदेवाः

नामकार्यम्भक्तजनाः
प्रथमं तु आदित्यहृदयभूतो भागवान् ब्रह्मा देवतासृजनं कार्यं तस्यसौराः भक्ताः
द्वितीयं विष्णुं हरिम्पालनकर्ता सःवैष्णवाः भक्ताः
तृतीयस्य नाम शिवं महादेवंनाशं करोतिशैव पूजयति
चतुर्थी शक्ति भगवतीसंयम ददाति देवीःशाक्त ध्यायति तां
पञ्चमं गणपतिम्जनान् आशीर्वादं ददातिगणपत्यः पूजयन्ति

पञ्चतत्त्वम्

तत्वम्कार्यम्
पृथ्वीजनयति
जलंपोषयति
अग्निःनाशयितुं शक्नोति
वायुःनियन्त्रयति
आकाशःस्थिरतां ददाति

अतः शास्त्रेषु ३३ कोटि इति वर्गाः। तेषु पञ्चदेवाः पञ्चतत्त्वं च। सच्चिदानन्द एकोऽपि।

Series Navigation<< Power of Bhagavan’s Name and Form (Sanskrit)Recognizing our Ishta Devata (Sanskrit) >>

Author

Receive updates on our latest posts
icon