This entry is part 4 of 4 in the series Bhagavan's Name & Form (Sanskrit IAST)

asmākaṃ iṣṭadevasya paricayaviṣaye purīśaṅkarācāryena uktam.

kuladevena

yadi kuladevaḥ kuladevī vā jñāyate tarhi iṣṭadevasya bhūmikāṃ nirvahati. ye janāḥ janmataḥ eva kuladevaṃ na jānanti te svasya iṣṭadevaṃ mārgadarśanārthaṃ prārthayeyuḥ.

ākarṣaṇena

bālyakālāt eva vayaṃ kasyacit devasya prati ākṛṣṭāḥ bhavitum arhati. vayaṃ asmākaṃ kuladevaṃ na jānīmaḥ cet asmākaṃ sādhanā iṣṭarūpeṇa sā devatāṃ prati kartuṃ śakyate. devatā pañcadeveṣu anyatamaṃ vā teṣāṃ avatāraṃ vā bhavitum arhati.

lalāṭacihnaiḥ

śaiva iva lalāṭe kṣaitijarekhāyuktāḥ janāḥ. anyeṣāṃ vaiṣṇavā iva lambarekhāḥ santi. keṣucit śāktādivat binduḥ bhavati. keṣāñcana eteṣāṃ miśraṇaṃ bhavati. etena asmākaṃ iṣṭaṃ prati api asmān nirdeśayituṃ śakyate.

purīśaṅkarācāryena vayaṃ asmākaṃ iṣṭasya dīkṣāṃ prāpnumaḥ.

Series Navigation<< Thirty-Three Crore Deities (Sanskrit IAST)

Author

 Subscribe to us! 
Please enter your email below to receive our monthly content.
 
Guru Purnima Special - We are excited to send you our special eBook this month, as a celebration of Guru Purnima. May it illuminate the lives of all readers with wisdom of Sanatana Dharma. 
icon