Tulasi Vanam
This entry is part 4 of 4 in the series Bhagavan's Name & Form (Sanskrit IAST)

asmākaṃ iṣṭadevasya paricayaviṣaye purīśaṅkarācāryena uktam.

kuladevena

yadi kuladevaḥ kuladevī vā jñāyate tarhi iṣṭadevasya bhūmikāṃ nirvahati. ye janāḥ janmataḥ eva kuladevaṃ na jānanti te svasya iṣṭadevaṃ mārgadarśanārthaṃ prārthayeyuḥ.

ākarṣaṇena

bālyakālāt eva vayaṃ kasyacit devasya prati ākṛṣṭāḥ bhavitum arhati. vayaṃ asmākaṃ kuladevaṃ na jānīmaḥ cet asmākaṃ sādhanā iṣṭarūpeṇa sā devatāṃ prati kartuṃ śakyate. devatā pañcadeveṣu anyatamaṃ vā teṣāṃ avatāraṃ vā bhavitum arhati.

lalāṭacihnaiḥ

śaiva iva lalāṭe kṣaitijarekhāyuktāḥ janāḥ. anyeṣāṃ vaiṣṇavā iva lambarekhāḥ santi. keṣucit śāktādivat binduḥ bhavati. keṣāñcana eteṣāṃ miśraṇaṃ bhavati. etena asmākaṃ iṣṭaṃ prati api asmān nirdeśayituṃ śakyate.

purīśaṅkarācāryena vayaṃ asmākaṃ iṣṭasya dīkṣāṃ prāpnumaḥ.

Series Navigation<< Thirty-Three Crore Deities (Sanskrit IAST)

Author

Receive updates on our latest posts
icon