May 21, 2024
Recognizing our Ishta Devata (Sanskrit)
All posts in this series
- Worshipping Name & Form (Sanskrit)
- Power of Bhagavan’s Name and Form (Sanskrit)
- Thirty-Three Crore Deities (Sanskrit)
- Recognizing our Ishta Devata (Sanskrit)
अस्माकं इष्टदेवस्य परिचयविषये पुरीशङ्कराचार्येन उक्तम्।
कुलदेवेन
यदि कुलदेवः कुलदेवी वा ज्ञायते तर्हि इष्टदेवस्य भूमिकां निर्वहति। ये जनाः जन्मतः एव कुलदेवं न जानन्ति ते स्वस्य इष्टदेवं मार्गदर्शनार्थं प्रार्थयेयुः।
आकर्षणेन
बाल्यकालात् एव वयं कस्यचित् देवस्य प्रति आकृष्टाः भवितुम् अर्हति। वयं अस्माकं कुलदेवं न जानीमः चेत् अस्माकं साधना इष्टरूपेण सा देवतां प्रति कर्तुं शक्यते। देवता पञ्चदेवेषु अन्यतमं वा तेषां अवतारं वा भवितुम् अर्हति।
ललाटचिह्नैः
शैव इव ललाटे क्षैतिजरेखायुक्ताः जनाः। अन्येषां वैष्णवा इव लम्बरेखाः सन्ति। केषुचित् शाक्तादिवत् बिन्दुः भवति। केषाञ्चन एतेषां मिश्रणं भवति। एतेन अस्माकं इष्टं प्रति अपि अस्मान् निर्देशयितुं शक्यते।
पुरीशङ्कराचार्येन वयं अस्माकं इष्टस्य दीक्षां प्राप्नुमः।