Power of Bhagavan’s Name and Form (Sanskrit)

This entry is part 2 of 4 in the series Bhagavan's Name and Form (Sanskrit)
< 1 minute read

भगवतः नामरूपयोः शक्तिः

भगवतः सगुणसाकाररूपेण पूजयितुमावश्यकताविषये पुरीशङ्कराचार्येन उक्तम्।

भगवतः रूपस्य शक्तिः

यदा भीष्मपितामहः स्वशरीरं त्यजति स्म तदा तस्य दर्शनं कुर्वन्तु इति श्रीकृष्णेन पाण्डवान् उक्तम्। पाण्डवैस्सह भगवान् समागम्य। किञ्चित्कालं युद्धविरामः अभवत्।

भीष्मः उवाच

प्रभु साधु यत् त्वया दर्शनं दत्तं। अधुनाहं बाणशयने शयितः अस्मि। कृपया मम नेत्रयोः अग्रतः स्थित्वा एव तिष्ठतु। तव मधुररूपं दृष्ट्वा दिव्यरूपदर्शनं कृत्वा शरीरं त्यक्तुमिच्छामि।
यथा वदति भवान् इति श्रीकृष्णः उक्तवान्।

भगवतः रूपं महत्त्वपूर्णमस्ति।भीष्मपितामहोऽपि श्रीकृष्णस्य दिव्यरूपं पश्यन् शरीरं त्यक्तुमिच्छति स्म। भगवतः नाम अतीव शक्तिशाल्यस्तीति एषा कथा अस्मान् उपदिशति।

पुरीशङ्कराचार्यः इत्यनेन सरलतया एतस्य व्याख्यानार्थं उदाहरणं उक्तम्। यदा कश्चन जनः सुषुप्तः भवति वयं च तस्य नाम आह्वयामः तदा सः जागर्ति । प्रश्नः उत्पद्यते यत् किं व्यक्तिः स्वनाम श्रुत्वा जागर्ति अथवा जागरणानन्तरं स्वनाम शृणोति। यदि सः स्वनाम श्रुत्वा जागर्ति तर्हि प्रथमतया सः न सुप्तः आसीत्। यदि सः जागरणानन्तरं नाम शृणोति तर्हि नाम तत् न भवितुम् अर्हति यत् तं जागरितवान्। उत्तरम् अस्ति यत् सुप्तः व्यक्तिः स्वस्य नाम आहूतं श्रुत्वा जागर्ति । व्यक्तिस्य नाम किमपि भवतु तस्य एतावत् शक्तिः भवति यत् तस्य गहननिद्रायाः जागरणं कर्तुं शक्नोति ।

यदि मनुष्यः स्वनाम श्रुत्वा जागर्ति तर्हि श्रीकृष्णरामयोः नाम्ना कियत् शक्तिः भवति।

ब्रह्मसूत्रे भू इति स्मरणेन शब्दस्य स्मरणात् पृथिवीम्भगवान् निर्मीयते इति वर्णितम्। वयं किमपि चिन्तनं स्मरणं निर्णयं इत्यादीनि शब्दान् विना कर्तुं न शक्नुमः। शब्दसम्बद्धं ज्ञानं आत्मनः। अतः शब्दस्य महत्त्वमपारं भगवन्नामस्य सामर्थ्यं च अप्रतिमं तदपि।

Series Navigation<< Worshipping Name & Form (Sanskrit)Thirty-Three Crore Deities (Sanskrit) >>
Author:
Subscribe to us!
icon

Related Posts